सुबन्तावली ?प्रत्ययकारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्ययकारणम् प्रत्ययकारणे प्रत्ययकारणानि
सम्बोधनम्प्रत्ययकारण प्रत्ययकारणे प्रत्ययकारणानि
द्वितीयाप्रत्ययकारणम् प्रत्ययकारणे प्रत्ययकारणानि
तृतीयाप्रत्ययकारणेन प्रत्ययकारणाभ्याम् प्रत्ययकारणैः
चतुर्थीप्रत्ययकारणाय प्रत्ययकारणाभ्याम् प्रत्ययकारणेभ्यः
पञ्चमीप्रत्ययकारणात् प्रत्ययकारणाभ्याम् प्रत्ययकारणेभ्यः
षष्ठीप्रत्ययकारणस्य प्रत्ययकारणयोः प्रत्ययकारणानाम्
सप्तमीप्रत्ययकारणे प्रत्ययकारणयोः प्रत्ययकारणेषु

समास प्रत्ययकारण

अव्यय ॰प्रत्ययकारणम् ॰प्रत्ययकारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria