Declension table of pratyayāśrita

Deva

NeuterSingularDualPlural
Nominativepratyayāśritam pratyayāśrite pratyayāśritāni
Vocativepratyayāśrita pratyayāśrite pratyayāśritāni
Accusativepratyayāśritam pratyayāśrite pratyayāśritāni
Instrumentalpratyayāśritena pratyayāśritābhyām pratyayāśritaiḥ
Dativepratyayāśritāya pratyayāśritābhyām pratyayāśritebhyaḥ
Ablativepratyayāśritāt pratyayāśritābhyām pratyayāśritebhyaḥ
Genitivepratyayāśritasya pratyayāśritayoḥ pratyayāśritānām
Locativepratyayāśrite pratyayāśritayoḥ pratyayāśriteṣu

Compound pratyayāśrita -

Adverb -pratyayāśritam -pratyayāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria