सुबन्तावली प्रत्यवरोह

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यवरोहः प्रत्यवरोहौ प्रत्यवरोहाः
सम्बोधनम्प्रत्यवरोह प्रत्यवरोहौ प्रत्यवरोहाः
द्वितीयाप्रत्यवरोहम् प्रत्यवरोहौ प्रत्यवरोहान्
तृतीयाप्रत्यवरोहेण प्रत्यवरोहाभ्याम् प्रत्यवरोहैः
चतुर्थीप्रत्यवरोहाय प्रत्यवरोहाभ्याम् प्रत्यवरोहेभ्यः
पञ्चमीप्रत्यवरोहात् प्रत्यवरोहाभ्याम् प्रत्यवरोहेभ्यः
षष्ठीप्रत्यवरोहस्य प्रत्यवरोहयोः प्रत्यवरोहाणाम्
सप्तमीप्रत्यवरोहे प्रत्यवरोहयोः प्रत्यवरोहेषु

समास प्रत्यवरोह

अव्यय ॰प्रत्यवरोहम् ॰प्रत्यवरोहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria