Declension table of pratyavarohaṇīya

Deva

MasculineSingularDualPlural
Nominativepratyavarohaṇīyaḥ pratyavarohaṇīyau pratyavarohaṇīyāḥ
Vocativepratyavarohaṇīya pratyavarohaṇīyau pratyavarohaṇīyāḥ
Accusativepratyavarohaṇīyam pratyavarohaṇīyau pratyavarohaṇīyān
Instrumentalpratyavarohaṇīyena pratyavarohaṇīyābhyām pratyavarohaṇīyaiḥ
Dativepratyavarohaṇīyāya pratyavarohaṇīyābhyām pratyavarohaṇīyebhyaḥ
Ablativepratyavarohaṇīyāt pratyavarohaṇīyābhyām pratyavarohaṇīyebhyaḥ
Genitivepratyavarohaṇīyasya pratyavarohaṇīyayoḥ pratyavarohaṇīyānām
Locativepratyavarohaṇīye pratyavarohaṇīyayoḥ pratyavarohaṇīyeṣu

Compound pratyavarohaṇīya -

Adverb -pratyavarohaṇīyam -pratyavarohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria