Declension table of pratyavarohaṇa

Deva

NeuterSingularDualPlural
Nominativepratyavarohaṇam pratyavarohaṇe pratyavarohaṇāni
Vocativepratyavarohaṇa pratyavarohaṇe pratyavarohaṇāni
Accusativepratyavarohaṇam pratyavarohaṇe pratyavarohaṇāni
Instrumentalpratyavarohaṇena pratyavarohaṇābhyām pratyavarohaṇaiḥ
Dativepratyavarohaṇāya pratyavarohaṇābhyām pratyavarohaṇebhyaḥ
Ablativepratyavarohaṇāt pratyavarohaṇābhyām pratyavarohaṇebhyaḥ
Genitivepratyavarohaṇasya pratyavarohaṇayoḥ pratyavarohaṇānām
Locativepratyavarohaṇe pratyavarohaṇayoḥ pratyavarohaṇeṣu

Compound pratyavarohaṇa -

Adverb -pratyavarohaṇam -pratyavarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria