Declension table of pratyanta

Deva

NeuterSingularDualPlural
Nominativepratyantam pratyante pratyantāni
Vocativepratyanta pratyante pratyantāni
Accusativepratyantam pratyante pratyantāni
Instrumentalpratyantena pratyantābhyām pratyantaiḥ
Dativepratyantāya pratyantābhyām pratyantebhyaḥ
Ablativepratyantāt pratyantābhyām pratyantebhyaḥ
Genitivepratyantasya pratyantayoḥ pratyantānām
Locativepratyante pratyantayoḥ pratyanteṣu

Compound pratyanta -

Adverb -pratyantam -pratyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria