Declension table of pratyanta

Deva

MasculineSingularDualPlural
Nominativepratyantaḥ pratyantau pratyantāḥ
Vocativepratyanta pratyantau pratyantāḥ
Accusativepratyantam pratyantau pratyantān
Instrumentalpratyantena pratyantābhyām pratyantaiḥ
Dativepratyantāya pratyantābhyām pratyantebhyaḥ
Ablativepratyantāt pratyantābhyām pratyantebhyaḥ
Genitivepratyantasya pratyantayoḥ pratyantānām
Locativepratyante pratyantayoḥ pratyanteṣu

Compound pratyanta -

Adverb -pratyantam -pratyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria