Declension table of pratyanīka

Deva

MasculineSingularDualPlural
Nominativepratyanīkaḥ pratyanīkau pratyanīkāḥ
Vocativepratyanīka pratyanīkau pratyanīkāḥ
Accusativepratyanīkam pratyanīkau pratyanīkān
Instrumentalpratyanīkena pratyanīkābhyām pratyanīkaiḥ pratyanīkebhiḥ
Dativepratyanīkāya pratyanīkābhyām pratyanīkebhyaḥ
Ablativepratyanīkāt pratyanīkābhyām pratyanīkebhyaḥ
Genitivepratyanīkasya pratyanīkayoḥ pratyanīkānām
Locativepratyanīke pratyanīkayoḥ pratyanīkeṣu

Compound pratyanīka -

Adverb -pratyanīkam -pratyanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria