Declension table of ?pratyakcintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepratyakcintāmaṇiḥ pratyakcintāmaṇī pratyakcintāmaṇayaḥ
Vocativepratyakcintāmaṇe pratyakcintāmaṇī pratyakcintāmaṇayaḥ
Accusativepratyakcintāmaṇim pratyakcintāmaṇī pratyakcintāmaṇīn
Instrumentalpratyakcintāmaṇinā pratyakcintāmaṇibhyām pratyakcintāmaṇibhiḥ
Dativepratyakcintāmaṇaye pratyakcintāmaṇibhyām pratyakcintāmaṇibhyaḥ
Ablativepratyakcintāmaṇeḥ pratyakcintāmaṇibhyām pratyakcintāmaṇibhyaḥ
Genitivepratyakcintāmaṇeḥ pratyakcintāmaṇyoḥ pratyakcintāmaṇīnām
Locativepratyakcintāmaṇau pratyakcintāmaṇyoḥ pratyakcintāmaṇiṣu

Compound pratyakcintāmaṇi -

Adverb -pratyakcintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria