सुबन्तावली ?प्रत्यक्चिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यक्चिन्तामणिः प्रत्यक्चिन्तामणी प्रत्यक्चिन्तामणयः
सम्बोधनम्प्रत्यक्चिन्तामणे प्रत्यक्चिन्तामणी प्रत्यक्चिन्तामणयः
द्वितीयाप्रत्यक्चिन्तामणिम् प्रत्यक्चिन्तामणी प्रत्यक्चिन्तामणीन्
तृतीयाप्रत्यक्चिन्तामणिना प्रत्यक्चिन्तामणिभ्याम् प्रत्यक्चिन्तामणिभिः
चतुर्थीप्रत्यक्चिन्तामणये प्रत्यक्चिन्तामणिभ्याम् प्रत्यक्चिन्तामणिभ्यः
पञ्चमीप्रत्यक्चिन्तामणेः प्रत्यक्चिन्तामणिभ्याम् प्रत्यक्चिन्तामणिभ्यः
षष्ठीप्रत्यक्चिन्तामणेः प्रत्यक्चिन्तामण्योः प्रत्यक्चिन्तामणीनाम्
सप्तमीप्रत्यक्चिन्तामणौ प्रत्यक्चिन्तामण्योः प्रत्यक्चिन्तामणिषु

समास प्रत्यक्चिन्तामणि

अव्यय ॰प्रत्यक्चिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria