Declension table of pratyakṣatā

Deva

FeminineSingularDualPlural
Nominativepratyakṣatā pratyakṣate pratyakṣatāḥ
Vocativepratyakṣate pratyakṣate pratyakṣatāḥ
Accusativepratyakṣatām pratyakṣate pratyakṣatāḥ
Instrumentalpratyakṣatayā pratyakṣatābhyām pratyakṣatābhiḥ
Dativepratyakṣatāyai pratyakṣatābhyām pratyakṣatābhyaḥ
Ablativepratyakṣatāyāḥ pratyakṣatābhyām pratyakṣatābhyaḥ
Genitivepratyakṣatāyāḥ pratyakṣatayoḥ pratyakṣatānām
Locativepratyakṣatāyām pratyakṣatayoḥ pratyakṣatāsu

Adverb -pratyakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria