Declension table of pratyakṣakaraṇa

Deva

NeuterSingularDualPlural
Nominativepratyakṣakaraṇam pratyakṣakaraṇe pratyakṣakaraṇāni
Vocativepratyakṣakaraṇa pratyakṣakaraṇe pratyakṣakaraṇāni
Accusativepratyakṣakaraṇam pratyakṣakaraṇe pratyakṣakaraṇāni
Instrumentalpratyakṣakaraṇena pratyakṣakaraṇābhyām pratyakṣakaraṇaiḥ
Dativepratyakṣakaraṇāya pratyakṣakaraṇābhyām pratyakṣakaraṇebhyaḥ
Ablativepratyakṣakaraṇāt pratyakṣakaraṇābhyām pratyakṣakaraṇebhyaḥ
Genitivepratyakṣakaraṇasya pratyakṣakaraṇayoḥ pratyakṣakaraṇānām
Locativepratyakṣakaraṇe pratyakṣakaraṇayoḥ pratyakṣakaraṇeṣu

Compound pratyakṣakaraṇa -

Adverb -pratyakṣakaraṇam -pratyakṣakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria