Declension table of pratyakṣabrahman

Deva

NeuterSingularDualPlural
Nominativepratyakṣabrahma pratyakṣabrahmaṇī pratyakṣabrahmāṇi
Vocativepratyakṣabrahman pratyakṣabrahma pratyakṣabrahmaṇī pratyakṣabrahmāṇi
Accusativepratyakṣabrahma pratyakṣabrahmaṇī pratyakṣabrahmāṇi
Instrumentalpratyakṣabrahmaṇā pratyakṣabrahmabhyām pratyakṣabrahmabhiḥ
Dativepratyakṣabrahmaṇe pratyakṣabrahmabhyām pratyakṣabrahmabhyaḥ
Ablativepratyakṣabrahmaṇaḥ pratyakṣabrahmabhyām pratyakṣabrahmabhyaḥ
Genitivepratyakṣabrahmaṇaḥ pratyakṣabrahmaṇoḥ pratyakṣabrahmaṇām
Locativepratyakṣabrahmaṇi pratyakṣabrahmaṇoḥ pratyakṣabrahmasu

Compound pratyakṣabrahma -

Adverb -pratyakṣabrahma -pratyakṣabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria