Declension table of pratyakṣādisaṃvāda

Deva

MasculineSingularDualPlural
Nominativepratyakṣādisaṃvādaḥ pratyakṣādisaṃvādau pratyakṣādisaṃvādāḥ
Vocativepratyakṣādisaṃvāda pratyakṣādisaṃvādau pratyakṣādisaṃvādāḥ
Accusativepratyakṣādisaṃvādam pratyakṣādisaṃvādau pratyakṣādisaṃvādān
Instrumentalpratyakṣādisaṃvādena pratyakṣādisaṃvādābhyām pratyakṣādisaṃvādaiḥ pratyakṣādisaṃvādebhiḥ
Dativepratyakṣādisaṃvādāya pratyakṣādisaṃvādābhyām pratyakṣādisaṃvādebhyaḥ
Ablativepratyakṣādisaṃvādāt pratyakṣādisaṃvādābhyām pratyakṣādisaṃvādebhyaḥ
Genitivepratyakṣādisaṃvādasya pratyakṣādisaṃvādayoḥ pratyakṣādisaṃvādānām
Locativepratyakṣādisaṃvāde pratyakṣādisaṃvādayoḥ pratyakṣādisaṃvādeṣu

Compound pratyakṣādisaṃvāda -

Adverb -pratyakṣādisaṃvādam -pratyakṣādisaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria