Declension table of pratyagratva

Deva

NeuterSingularDualPlural
Nominativepratyagratvam pratyagratve pratyagratvāni
Vocativepratyagratva pratyagratve pratyagratvāni
Accusativepratyagratvam pratyagratve pratyagratvāni
Instrumentalpratyagratvena pratyagratvābhyām pratyagratvaiḥ
Dativepratyagratvāya pratyagratvābhyām pratyagratvebhyaḥ
Ablativepratyagratvāt pratyagratvābhyām pratyagratvebhyaḥ
Genitivepratyagratvasya pratyagratvayoḥ pratyagratvānām
Locativepratyagratve pratyagratvayoḥ pratyagratveṣu

Compound pratyagratva -

Adverb -pratyagratvam -pratyagratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria