Declension table of ?pratyagdakṣiṇāpravaṇā

Deva

FeminineSingularDualPlural
Nominativepratyagdakṣiṇāpravaṇā pratyagdakṣiṇāpravaṇe pratyagdakṣiṇāpravaṇāḥ
Vocativepratyagdakṣiṇāpravaṇe pratyagdakṣiṇāpravaṇe pratyagdakṣiṇāpravaṇāḥ
Accusativepratyagdakṣiṇāpravaṇām pratyagdakṣiṇāpravaṇe pratyagdakṣiṇāpravaṇāḥ
Instrumentalpratyagdakṣiṇāpravaṇayā pratyagdakṣiṇāpravaṇābhyām pratyagdakṣiṇāpravaṇābhiḥ
Dativepratyagdakṣiṇāpravaṇāyai pratyagdakṣiṇāpravaṇābhyām pratyagdakṣiṇāpravaṇābhyaḥ
Ablativepratyagdakṣiṇāpravaṇāyāḥ pratyagdakṣiṇāpravaṇābhyām pratyagdakṣiṇāpravaṇābhyaḥ
Genitivepratyagdakṣiṇāpravaṇāyāḥ pratyagdakṣiṇāpravaṇayoḥ pratyagdakṣiṇāpravaṇānām
Locativepratyagdakṣiṇāpravaṇāyām pratyagdakṣiṇāpravaṇayoḥ pratyagdakṣiṇāpravaṇāsu

Adverb -pratyagdakṣiṇāpravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria