सुबन्तावली प्रत्यग्दक्षिणाप्रवणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | प्रत्यग्दक्षिणाप्रवणा | प्रत्यग्दक्षिणाप्रवणे | प्रत्यग्दक्षिणाप्रवणाः |
सम्बोधनम् | प्रत्यग्दक्षिणाप्रवणे | प्रत्यग्दक्षिणाप्रवणे | प्रत्यग्दक्षिणाप्रवणाः |
द्वितीया | प्रत्यग्दक्षिणाप्रवणाम् | प्रत्यग्दक्षिणाप्रवणे | प्रत्यग्दक्षिणाप्रवणाः |
तृतीया | प्रत्यग्दक्षिणाप्रवणया | प्रत्यग्दक्षिणाप्रवणाभ्याम् | प्रत्यग्दक्षिणाप्रवणाभिः |
चतुर्थी | प्रत्यग्दक्षिणाप्रवणायै | प्रत्यग्दक्षिणाप्रवणाभ्याम् | प्रत्यग्दक्षिणाप्रवणाभ्यः |
पञ्चमी | प्रत्यग्दक्षिणाप्रवणायाः | प्रत्यग्दक्षिणाप्रवणाभ्याम् | प्रत्यग्दक्षिणाप्रवणाभ्यः |
षष्ठी | प्रत्यग्दक्षिणाप्रवणायाः | प्रत्यग्दक्षिणाप्रवणयोः | प्रत्यग्दक्षिणाप्रवणानाम् |
सप्तमी | प्रत्यग्दक्षिणाप्रवणायाम् | प्रत्यग्दक्षिणाप्रवणयोः | प्रत्यग्दक्षिणाप्रवणासु |