Declension table of pratyagātman

Deva

MasculineSingularDualPlural
Nominativepratyagātmā pratyagātmānau pratyagātmānaḥ
Vocativepratyagātman pratyagātmānau pratyagātmānaḥ
Accusativepratyagātmānam pratyagātmānau pratyagātmanaḥ
Instrumentalpratyagātmanā pratyagātmabhyām pratyagātmabhiḥ
Dativepratyagātmane pratyagātmabhyām pratyagātmabhyaḥ
Ablativepratyagātmanaḥ pratyagātmabhyām pratyagātmabhyaḥ
Genitivepratyagātmanaḥ pratyagātmanoḥ pratyagātmanām
Locativepratyagātmani pratyagātmanoḥ pratyagātmasu

Compound pratyagātma -

Adverb -pratyagātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria