Declension table of ?pratyaṅmukhī

Deva

FeminineSingularDualPlural
Nominativepratyaṅmukhī pratyaṅmukhyau pratyaṅmukhyaḥ
Vocativepratyaṅmukhi pratyaṅmukhyau pratyaṅmukhyaḥ
Accusativepratyaṅmukhīm pratyaṅmukhyau pratyaṅmukhīḥ
Instrumentalpratyaṅmukhyā pratyaṅmukhībhyām pratyaṅmukhībhiḥ
Dativepratyaṅmukhyai pratyaṅmukhībhyām pratyaṅmukhībhyaḥ
Ablativepratyaṅmukhyāḥ pratyaṅmukhībhyām pratyaṅmukhībhyaḥ
Genitivepratyaṅmukhyāḥ pratyaṅmukhyoḥ pratyaṅmukhīnām
Locativepratyaṅmukhyām pratyaṅmukhyoḥ pratyaṅmukhīṣu

Compound pratyaṅmukhi - pratyaṅmukhī -

Adverb -pratyaṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria