सुबन्तावली ?प्रत्यङ्मुखी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यङ्मुखी प्रत्यङ्मुख्यौ प्रत्यङ्मुख्यः
सम्बोधनम्प्रत्यङ्मुखि प्रत्यङ्मुख्यौ प्रत्यङ्मुख्यः
द्वितीयाप्रत्यङ्मुखीम् प्रत्यङ्मुख्यौ प्रत्यङ्मुखीः
तृतीयाप्रत्यङ्मुख्या प्रत्यङ्मुखीभ्याम् प्रत्यङ्मुखीभिः
चतुर्थीप्रत्यङ्मुख्यै प्रत्यङ्मुखीभ्याम् प्रत्यङ्मुखीभ्यः
पञ्चमीप्रत्यङ्मुख्याः प्रत्यङ्मुखीभ्याम् प्रत्यङ्मुखीभ्यः
षष्ठीप्रत्यङ्मुख्याः प्रत्यङ्मुख्योः प्रत्यङ्मुखीनाम्
सप्तमीप्रत्यङ्मुख्याम् प्रत्यङ्मुख्योः प्रत्यङ्मुखीषु

समास प्रत्यङ्मुखि प्रत्यङ्मुखी

अव्यय ॰प्रत्यङ्मुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria