Declension table of ?pratyaṅgirāstotropāsanādi

Deva

NeuterSingularDualPlural
Nominativepratyaṅgirāstotropāsanādi pratyaṅgirāstotropāsanādinī pratyaṅgirāstotropāsanādīni
Vocativepratyaṅgirāstotropāsanādi pratyaṅgirāstotropāsanādinī pratyaṅgirāstotropāsanādīni
Accusativepratyaṅgirāstotropāsanādi pratyaṅgirāstotropāsanādinī pratyaṅgirāstotropāsanādīni
Instrumentalpratyaṅgirāstotropāsanādinā pratyaṅgirāstotropāsanādibhyām pratyaṅgirāstotropāsanādibhiḥ
Dativepratyaṅgirāstotropāsanādine pratyaṅgirāstotropāsanādibhyām pratyaṅgirāstotropāsanādibhyaḥ
Ablativepratyaṅgirāstotropāsanādinaḥ pratyaṅgirāstotropāsanādibhyām pratyaṅgirāstotropāsanādibhyaḥ
Genitivepratyaṅgirāstotropāsanādinaḥ pratyaṅgirāstotropāsanādinoḥ pratyaṅgirāstotropāsanādīnām
Locativepratyaṅgirāstotropāsanādini pratyaṅgirāstotropāsanādinoḥ pratyaṅgirāstotropāsanādiṣu

Compound pratyaṅgirāstotropāsanādi -

Adverb -pratyaṅgirāstotropāsanādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria