सुबन्तावली ?प्रत्यङ्गिरास्तोत्रोपासनादि

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यङ्गिरास्तोत्रोपासनादि प्रत्यङ्गिरास्तोत्रोपासनादिनी प्रत्यङ्गिरास्तोत्रोपासनादीनि
सम्बोधनम्प्रत्यङ्गिरास्तोत्रोपासनादि प्रत्यङ्गिरास्तोत्रोपासनादिनी प्रत्यङ्गिरास्तोत्रोपासनादीनि
द्वितीयाप्रत्यङ्गिरास्तोत्रोपासनादि प्रत्यङ्गिरास्तोत्रोपासनादिनी प्रत्यङ्गिरास्तोत्रोपासनादीनि
तृतीयाप्रत्यङ्गिरास्तोत्रोपासनादिना प्रत्यङ्गिरास्तोत्रोपासनादिभ्याम् प्रत्यङ्गिरास्तोत्रोपासनादिभिः
चतुर्थीप्रत्यङ्गिरास्तोत्रोपासनादिने प्रत्यङ्गिरास्तोत्रोपासनादिभ्याम् प्रत्यङ्गिरास्तोत्रोपासनादिभ्यः
पञ्चमीप्रत्यङ्गिरास्तोत्रोपासनादिनः प्रत्यङ्गिरास्तोत्रोपासनादिभ्याम् प्रत्यङ्गिरास्तोत्रोपासनादिभ्यः
षष्ठीप्रत्यङ्गिरास्तोत्रोपासनादिनः प्रत्यङ्गिरास्तोत्रोपासनादिनोः प्रत्यङ्गिरास्तोत्रोपासनादीनाम्
सप्तमीप्रत्यङ्गिरास्तोत्रोपासनादिनि प्रत्यङ्गिरास्तोत्रोपासनादिनोः प्रत्यङ्गिरास्तोत्रोपासनादिषु

समास प्रत्यङ्गिरास्तोत्रोपासनादि

अव्यय ॰प्रत्यङ्गिरास्तोत्रोपासनादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria