Declension table of pratyadhva

Deva

MasculineSingularDualPlural
Nominativepratyadhvaḥ pratyadhvau pratyadhvāḥ
Vocativepratyadhva pratyadhvau pratyadhvāḥ
Accusativepratyadhvam pratyadhvau pratyadhvān
Instrumentalpratyadhvena pratyadhvābhyām pratyadhvaiḥ
Dativepratyadhvāya pratyadhvābhyām pratyadhvebhyaḥ
Ablativepratyadhvāt pratyadhvābhyām pratyadhvebhyaḥ
Genitivepratyadhvasya pratyadhvayoḥ pratyadhvānām
Locativepratyadhve pratyadhvayoḥ pratyadhveṣu

Compound pratyadhva -

Adverb -pratyadhvam -pratyadhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria