Declension table of pratyac

Deva

MasculineSingularDualPlural
Nominativepratyaṅ pratyañcau pratyañcaḥ
Vocativepratyaṅ pratyañcau pratyañcaḥ
Accusativepratyañcam pratyañcau pratīcaḥ
Instrumentalpratīcā pratyagbhyām pratyagbhiḥ
Dativepratīce pratyagbhyām pratyagbhyaḥ
Ablativepratīcaḥ pratyagbhyām pratyagbhyaḥ
Genitivepratīcaḥ pratīcoḥ pratīcām
Locativepratīci pratīcoḥ pratyakṣu

Compound pratyak -

Adverb -pratyaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria