Declension table of pratyabhivāda

Deva

MasculineSingularDualPlural
Nominativepratyabhivādaḥ pratyabhivādau pratyabhivādāḥ
Vocativepratyabhivāda pratyabhivādau pratyabhivādāḥ
Accusativepratyabhivādam pratyabhivādau pratyabhivādān
Instrumentalpratyabhivādena pratyabhivādābhyām pratyabhivādaiḥ
Dativepratyabhivādāya pratyabhivādābhyām pratyabhivādebhyaḥ
Ablativepratyabhivādāt pratyabhivādābhyām pratyabhivādebhyaḥ
Genitivepratyabhivādasya pratyabhivādayoḥ pratyabhivādānām
Locativepratyabhivāde pratyabhivādayoḥ pratyabhivādeṣu

Compound pratyabhivāda -

Adverb -pratyabhivādam -pratyabhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria