Declension table of pratyāyita

Deva

MasculineSingularDualPlural
Nominativepratyāyitaḥ pratyāyitau pratyāyitāḥ
Vocativepratyāyita pratyāyitau pratyāyitāḥ
Accusativepratyāyitam pratyāyitau pratyāyitān
Instrumentalpratyāyitena pratyāyitābhyām pratyāyitaiḥ pratyāyitebhiḥ
Dativepratyāyitāya pratyāyitābhyām pratyāyitebhyaḥ
Ablativepratyāyitāt pratyāyitābhyām pratyāyitebhyaḥ
Genitivepratyāyitasya pratyāyitayoḥ pratyāyitānām
Locativepratyāyite pratyāyitayoḥ pratyāyiteṣu

Compound pratyāyita -

Adverb -pratyāyitam -pratyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria