Declension table of ?pratyāyayitavya

Deva

NeuterSingularDualPlural
Nominativepratyāyayitavyam pratyāyayitavye pratyāyayitavyāni
Vocativepratyāyayitavya pratyāyayitavye pratyāyayitavyāni
Accusativepratyāyayitavyam pratyāyayitavye pratyāyayitavyāni
Instrumentalpratyāyayitavyena pratyāyayitavyābhyām pratyāyayitavyaiḥ
Dativepratyāyayitavyāya pratyāyayitavyābhyām pratyāyayitavyebhyaḥ
Ablativepratyāyayitavyāt pratyāyayitavyābhyām pratyāyayitavyebhyaḥ
Genitivepratyāyayitavyasya pratyāyayitavyayoḥ pratyāyayitavyānām
Locativepratyāyayitavye pratyāyayitavyayoḥ pratyāyayitavyeṣu

Compound pratyāyayitavya -

Adverb -pratyāyayitavyam -pratyāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria