सुबन्तावली ?प्रत्याययितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | प्रत्याययितव्यम् | प्रत्याययितव्ये | प्रत्याययितव्यानि |
सम्बोधनम् | प्रत्याययितव्य | प्रत्याययितव्ये | प्रत्याययितव्यानि |
द्वितीया | प्रत्याययितव्यम् | प्रत्याययितव्ये | प्रत्याययितव्यानि |
तृतीया | प्रत्याययितव्येन | प्रत्याययितव्याभ्याम् | प्रत्याययितव्यैः |
चतुर्थी | प्रत्याययितव्याय | प्रत्याययितव्याभ्याम् | प्रत्याययितव्येभ्यः |
पञ्चमी | प्रत्याययितव्यात् | प्रत्याययितव्याभ्याम् | प्रत्याययितव्येभ्यः |
षष्ठी | प्रत्याययितव्यस्य | प्रत्याययितव्ययोः | प्रत्याययितव्यानाम् |
सप्तमी | प्रत्याययितव्ये | प्रत्याययितव्ययोः | प्रत्याययितव्येषु |