Declension table of pratyāvṛtti

Deva

FeminineSingularDualPlural
Nominativepratyāvṛttiḥ pratyāvṛttī pratyāvṛttayaḥ
Vocativepratyāvṛtte pratyāvṛttī pratyāvṛttayaḥ
Accusativepratyāvṛttim pratyāvṛttī pratyāvṛttīḥ
Instrumentalpratyāvṛttyā pratyāvṛttibhyām pratyāvṛttibhiḥ
Dativepratyāvṛttyai pratyāvṛttaye pratyāvṛttibhyām pratyāvṛttibhyaḥ
Ablativepratyāvṛttyāḥ pratyāvṛtteḥ pratyāvṛttibhyām pratyāvṛttibhyaḥ
Genitivepratyāvṛttyāḥ pratyāvṛtteḥ pratyāvṛttyoḥ pratyāvṛttīnām
Locativepratyāvṛttyām pratyāvṛttau pratyāvṛttyoḥ pratyāvṛttiṣu

Compound pratyāvṛtti -

Adverb -pratyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria