Declension table of pratyāsannatā

Deva

FeminineSingularDualPlural
Nominativepratyāsannatā pratyāsannate pratyāsannatāḥ
Vocativepratyāsannate pratyāsannate pratyāsannatāḥ
Accusativepratyāsannatām pratyāsannate pratyāsannatāḥ
Instrumentalpratyāsannatayā pratyāsannatābhyām pratyāsannatābhiḥ
Dativepratyāsannatāyai pratyāsannatābhyām pratyāsannatābhyaḥ
Ablativepratyāsannatāyāḥ pratyāsannatābhyām pratyāsannatābhyaḥ
Genitivepratyāsannatāyāḥ pratyāsannatayoḥ pratyāsannatānām
Locativepratyāsannatāyām pratyāsannatayoḥ pratyāsannatāsu

Adverb -pratyāsannatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria