सुबन्तावली प्रत्यासन्न

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यासन्नः प्रत्यासन्नौ प्रत्यासन्नाः
सम्बोधनम्प्रत्यासन्न प्रत्यासन्नौ प्रत्यासन्नाः
द्वितीयाप्रत्यासन्नम् प्रत्यासन्नौ प्रत्यासन्नान्
तृतीयाप्रत्यासन्नेन प्रत्यासन्नाभ्याम् प्रत्यासन्नैः प्रत्यासन्नेभिः
चतुर्थीप्रत्यासन्नाय प्रत्यासन्नाभ्याम् प्रत्यासन्नेभ्यः
पञ्चमीप्रत्यासन्नात् प्रत्यासन्नाभ्याम् प्रत्यासन्नेभ्यः
षष्ठीप्रत्यासन्नस्य प्रत्यासन्नयोः प्रत्यासन्नानाम्
सप्तमीप्रत्यासन्ने प्रत्यासन्नयोः प्रत्यासन्नेषु

समास प्रत्यासन्न

अव्यय ॰प्रत्यासन्नम् ॰प्रत्यासन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria