Declension table of pratyāpannacetana

Deva

MasculineSingularDualPlural
Nominativepratyāpannacetanaḥ pratyāpannacetanau pratyāpannacetanāḥ
Vocativepratyāpannacetana pratyāpannacetanau pratyāpannacetanāḥ
Accusativepratyāpannacetanam pratyāpannacetanau pratyāpannacetanān
Instrumentalpratyāpannacetanena pratyāpannacetanābhyām pratyāpannacetanaiḥ pratyāpannacetanebhiḥ
Dativepratyāpannacetanāya pratyāpannacetanābhyām pratyāpannacetanebhyaḥ
Ablativepratyāpannacetanāt pratyāpannacetanābhyām pratyāpannacetanebhyaḥ
Genitivepratyāpannacetanasya pratyāpannacetanayoḥ pratyāpannacetanānām
Locativepratyāpannacetane pratyāpannacetanayoḥ pratyāpannacetaneṣu

Compound pratyāpannacetana -

Adverb -pratyāpannacetanam -pratyāpannacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria