Declension table of pratyāhāramṛtyu

Deva

NeuterSingularDualPlural
Nominativepratyāhāramṛtyu pratyāhāramṛtyunī pratyāhāramṛtyūni
Vocativepratyāhāramṛtyu pratyāhāramṛtyunī pratyāhāramṛtyūni
Accusativepratyāhāramṛtyu pratyāhāramṛtyunī pratyāhāramṛtyūni
Instrumentalpratyāhāramṛtyunā pratyāhāramṛtyubhyām pratyāhāramṛtyubhiḥ
Dativepratyāhāramṛtyune pratyāhāramṛtyubhyām pratyāhāramṛtyubhyaḥ
Ablativepratyāhāramṛtyunaḥ pratyāhāramṛtyubhyām pratyāhāramṛtyubhyaḥ
Genitivepratyāhāramṛtyunaḥ pratyāhāramṛtyunoḥ pratyāhāramṛtyūnām
Locativepratyāhāramṛtyuni pratyāhāramṛtyunoḥ pratyāhāramṛtyuṣu

Compound pratyāhāramṛtyu -

Adverb -pratyāhāramṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria