Declension table of pratyāhāramṛtyu

Deva

MasculineSingularDualPlural
Nominativepratyāhāramṛtyuḥ pratyāhāramṛtyū pratyāhāramṛtyavaḥ
Vocativepratyāhāramṛtyo pratyāhāramṛtyū pratyāhāramṛtyavaḥ
Accusativepratyāhāramṛtyum pratyāhāramṛtyū pratyāhāramṛtyūn
Instrumentalpratyāhāramṛtyunā pratyāhāramṛtyubhyām pratyāhāramṛtyubhiḥ
Dativepratyāhāramṛtyave pratyāhāramṛtyubhyām pratyāhāramṛtyubhyaḥ
Ablativepratyāhāramṛtyoḥ pratyāhāramṛtyubhyām pratyāhāramṛtyubhyaḥ
Genitivepratyāhāramṛtyoḥ pratyāhāramṛtyvoḥ pratyāhāramṛtyūnām
Locativepratyāhāramṛtyau pratyāhāramṛtyvoḥ pratyāhāramṛtyuṣu

Compound pratyāhāramṛtyu -

Adverb -pratyāhāramṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria