Declension table of pratiśiṣṭa

Deva

NeuterSingularDualPlural
Nominativepratiśiṣṭam pratiśiṣṭe pratiśiṣṭāni
Vocativepratiśiṣṭa pratiśiṣṭe pratiśiṣṭāni
Accusativepratiśiṣṭam pratiśiṣṭe pratiśiṣṭāni
Instrumentalpratiśiṣṭena pratiśiṣṭābhyām pratiśiṣṭaiḥ
Dativepratiśiṣṭāya pratiśiṣṭābhyām pratiśiṣṭebhyaḥ
Ablativepratiśiṣṭāt pratiśiṣṭābhyām pratiśiṣṭebhyaḥ
Genitivepratiśiṣṭasya pratiśiṣṭayoḥ pratiśiṣṭānām
Locativepratiśiṣṭe pratiśiṣṭayoḥ pratiśiṣṭeṣu

Compound pratiśiṣṭa -

Adverb -pratiśiṣṭam -pratiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria