Declension table of pratiśabdaka

Deva

MasculineSingularDualPlural
Nominativepratiśabdakaḥ pratiśabdakau pratiśabdakāḥ
Vocativepratiśabdaka pratiśabdakau pratiśabdakāḥ
Accusativepratiśabdakam pratiśabdakau pratiśabdakān
Instrumentalpratiśabdakena pratiśabdakābhyām pratiśabdakaiḥ pratiśabdakebhiḥ
Dativepratiśabdakāya pratiśabdakābhyām pratiśabdakebhyaḥ
Ablativepratiśabdakāt pratiśabdakābhyām pratiśabdakebhyaḥ
Genitivepratiśabdakasya pratiśabdakayoḥ pratiśabdakānām
Locativepratiśabdake pratiśabdakayoḥ pratiśabdakeṣu

Compound pratiśabdaka -

Adverb -pratiśabdakam -pratiśabdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria