Declension table of pratiśāsana

Deva

NeuterSingularDualPlural
Nominativepratiśāsanam pratiśāsane pratiśāsanāni
Vocativepratiśāsana pratiśāsane pratiśāsanāni
Accusativepratiśāsanam pratiśāsane pratiśāsanāni
Instrumentalpratiśāsanena pratiśāsanābhyām pratiśāsanaiḥ
Dativepratiśāsanāya pratiśāsanābhyām pratiśāsanebhyaḥ
Ablativepratiśāsanāt pratiśāsanābhyām pratiśāsanebhyaḥ
Genitivepratiśāsanasya pratiśāsanayoḥ pratiśāsanānām
Locativepratiśāsane pratiśāsanayoḥ pratiśāsaneṣu

Compound pratiśāsana -

Adverb -pratiśāsanam -pratiśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria