Declension table of pratiyogitāka

Deva

NeuterSingularDualPlural
Nominativepratiyogitākam pratiyogitāke pratiyogitākāni
Vocativepratiyogitāka pratiyogitāke pratiyogitākāni
Accusativepratiyogitākam pratiyogitāke pratiyogitākāni
Instrumentalpratiyogitākena pratiyogitākābhyām pratiyogitākaiḥ
Dativepratiyogitākāya pratiyogitākābhyām pratiyogitākebhyaḥ
Ablativepratiyogitākāt pratiyogitākābhyām pratiyogitākebhyaḥ
Genitivepratiyogitākasya pratiyogitākayoḥ pratiyogitākānām
Locativepratiyogitāke pratiyogitākayoḥ pratiyogitākeṣu

Compound pratiyogitāka -

Adverb -pratiyogitākam -pratiyogitākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria