Declension table of pratiyodhana

Deva

NeuterSingularDualPlural
Nominativepratiyodhanam pratiyodhane pratiyodhanāni
Vocativepratiyodhana pratiyodhane pratiyodhanāni
Accusativepratiyodhanam pratiyodhane pratiyodhanāni
Instrumentalpratiyodhanena pratiyodhanābhyām pratiyodhanaiḥ
Dativepratiyodhanāya pratiyodhanābhyām pratiyodhanebhyaḥ
Ablativepratiyodhanāt pratiyodhanābhyām pratiyodhanebhyaḥ
Genitivepratiyodhanasya pratiyodhanayoḥ pratiyodhanānām
Locativepratiyodhane pratiyodhanayoḥ pratiyodhaneṣu

Compound pratiyodhana -

Adverb -pratiyodhanam -pratiyodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria