Declension table of pratiyāta

Deva

NeuterSingularDualPlural
Nominativepratiyātam pratiyāte pratiyātāni
Vocativepratiyāta pratiyāte pratiyātāni
Accusativepratiyātam pratiyāte pratiyātāni
Instrumentalpratiyātena pratiyātābhyām pratiyātaiḥ
Dativepratiyātāya pratiyātābhyām pratiyātebhyaḥ
Ablativepratiyātāt pratiyātābhyām pratiyātebhyaḥ
Genitivepratiyātasya pratiyātayoḥ pratiyātānām
Locativepratiyāte pratiyātayoḥ pratiyāteṣu

Compound pratiyāta -

Adverb -pratiyātam -pratiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria