Declension table of pratiyāta

Deva

MasculineSingularDualPlural
Nominativepratiyātaḥ pratiyātau pratiyātāḥ
Vocativepratiyāta pratiyātau pratiyātāḥ
Accusativepratiyātam pratiyātau pratiyātān
Instrumentalpratiyātena pratiyātābhyām pratiyātaiḥ
Dativepratiyātāya pratiyātābhyām pratiyātebhyaḥ
Ablativepratiyātāt pratiyātābhyām pratiyātebhyaḥ
Genitivepratiyātasya pratiyātayoḥ pratiyātānām
Locativepratiyāte pratiyātayoḥ pratiyāteṣu

Compound pratiyāta -

Adverb -pratiyātam -pratiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria