Declension table of ?prativiśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeprativiśiṣṭaḥ prativiśiṣṭau prativiśiṣṭāḥ
Vocativeprativiśiṣṭa prativiśiṣṭau prativiśiṣṭāḥ
Accusativeprativiśiṣṭam prativiśiṣṭau prativiśiṣṭān
Instrumentalprativiśiṣṭena prativiśiṣṭābhyām prativiśiṣṭaiḥ prativiśiṣṭebhiḥ
Dativeprativiśiṣṭāya prativiśiṣṭābhyām prativiśiṣṭebhyaḥ
Ablativeprativiśiṣṭāt prativiśiṣṭābhyām prativiśiṣṭebhyaḥ
Genitiveprativiśiṣṭasya prativiśiṣṭayoḥ prativiśiṣṭānām
Locativeprativiśiṣṭe prativiśiṣṭayoḥ prativiśiṣṭeṣu

Compound prativiśiṣṭa -

Adverb -prativiśiṣṭam -prativiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria