सुबन्तावली ?प्रतिविशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिविशिष्टः प्रतिविशिष्टौ प्रतिविशिष्टाः
सम्बोधनम्प्रतिविशिष्ट प्रतिविशिष्टौ प्रतिविशिष्टाः
द्वितीयाप्रतिविशिष्टम् प्रतिविशिष्टौ प्रतिविशिष्टान्
तृतीयाप्रतिविशिष्टेन प्रतिविशिष्टाभ्याम् प्रतिविशिष्टैः प्रतिविशिष्टेभिः
चतुर्थीप्रतिविशिष्टाय प्रतिविशिष्टाभ्याम् प्रतिविशिष्टेभ्यः
पञ्चमीप्रतिविशिष्टात् प्रतिविशिष्टाभ्याम् प्रतिविशिष्टेभ्यः
षष्ठीप्रतिविशिष्टस्य प्रतिविशिष्टयोः प्रतिविशिष्टानाम्
सप्तमीप्रतिविशिष्टे प्रतिविशिष्टयोः प्रतिविशिष्टेषु

समास प्रतिविशिष्ट

अव्यय ॰प्रतिविशिष्टम् ॰प्रतिविशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria