Declension table of pratividhāna

Deva

NeuterSingularDualPlural
Nominativepratividhānam pratividhāne pratividhānāni
Vocativepratividhāna pratividhāne pratividhānāni
Accusativepratividhānam pratividhāne pratividhānāni
Instrumentalpratividhānena pratividhānābhyām pratividhānaiḥ
Dativepratividhānāya pratividhānābhyām pratividhānebhyaḥ
Ablativepratividhānāt pratividhānābhyām pratividhānebhyaḥ
Genitivepratividhānasya pratividhānayoḥ pratividhānānām
Locativepratividhāne pratividhānayoḥ pratividhāneṣu

Compound pratividhāna -

Adverb -pratividhānam -pratividhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria