Declension table of prativiṣa

Deva

NeuterSingularDualPlural
Nominativeprativiṣam prativiṣe prativiṣāṇi
Vocativeprativiṣa prativiṣe prativiṣāṇi
Accusativeprativiṣam prativiṣe prativiṣāṇi
Instrumentalprativiṣeṇa prativiṣābhyām prativiṣaiḥ
Dativeprativiṣāya prativiṣābhyām prativiṣebhyaḥ
Ablativeprativiṣāt prativiṣābhyām prativiṣebhyaḥ
Genitiveprativiṣasya prativiṣayoḥ prativiṣāṇām
Locativeprativiṣe prativiṣayoḥ prativiṣeṣu

Compound prativiṣa -

Adverb -prativiṣam -prativiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria