Declension table of prativeśin

Deva

NeuterSingularDualPlural
Nominativeprativeśi prativeśinī prativeśīni
Vocativeprativeśin prativeśi prativeśinī prativeśīni
Accusativeprativeśi prativeśinī prativeśīni
Instrumentalprativeśinā prativeśibhyām prativeśibhiḥ
Dativeprativeśine prativeśibhyām prativeśibhyaḥ
Ablativeprativeśinaḥ prativeśibhyām prativeśibhyaḥ
Genitiveprativeśinaḥ prativeśinoḥ prativeśinām
Locativeprativeśini prativeśinoḥ prativeśiṣu

Compound prativeśi -

Adverb -prativeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria