Declension table of prativeśika

Deva

NeuterSingularDualPlural
Nominativeprativeśikam prativeśike prativeśikāni
Vocativeprativeśika prativeśike prativeśikāni
Accusativeprativeśikam prativeśike prativeśikāni
Instrumentalprativeśikena prativeśikābhyām prativeśikaiḥ
Dativeprativeśikāya prativeśikābhyām prativeśikebhyaḥ
Ablativeprativeśikāt prativeśikābhyām prativeśikebhyaḥ
Genitiveprativeśikasya prativeśikayoḥ prativeśikānām
Locativeprativeśike prativeśikayoḥ prativeśikeṣu

Compound prativeśika -

Adverb -prativeśikam -prativeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria