Declension table of prativeśa

Deva

MasculineSingularDualPlural
Nominativeprativeśaḥ prativeśau prativeśāḥ
Vocativeprativeśa prativeśau prativeśāḥ
Accusativeprativeśam prativeśau prativeśān
Instrumentalprativeśena prativeśābhyām prativeśaiḥ prativeśebhiḥ
Dativeprativeśāya prativeśābhyām prativeśebhyaḥ
Ablativeprativeśāt prativeśābhyām prativeśebhyaḥ
Genitiveprativeśasya prativeśayoḥ prativeśānām
Locativeprativeśe prativeśayoḥ prativeśeṣu

Compound prativeśa -

Adverb -prativeśam -prativeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria