Declension table of prativaktavya

Deva

MasculineSingularDualPlural
Nominativeprativaktavyaḥ prativaktavyau prativaktavyāḥ
Vocativeprativaktavya prativaktavyau prativaktavyāḥ
Accusativeprativaktavyam prativaktavyau prativaktavyān
Instrumentalprativaktavyena prativaktavyābhyām prativaktavyaiḥ prativaktavyebhiḥ
Dativeprativaktavyāya prativaktavyābhyām prativaktavyebhyaḥ
Ablativeprativaktavyāt prativaktavyābhyām prativaktavyebhyaḥ
Genitiveprativaktavyasya prativaktavyayoḥ prativaktavyānām
Locativeprativaktavye prativaktavyayoḥ prativaktavyeṣu

Compound prativaktavya -

Adverb -prativaktavyam -prativaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria