Declension table of prativāta

Deva

MasculineSingularDualPlural
Nominativeprativātaḥ prativātau prativātāḥ
Vocativeprativāta prativātau prativātāḥ
Accusativeprativātam prativātau prativātān
Instrumentalprativātena prativātābhyām prativātaiḥ prativātebhiḥ
Dativeprativātāya prativātābhyām prativātebhyaḥ
Ablativeprativātāt prativātābhyām prativātebhyaḥ
Genitiveprativātasya prativātayoḥ prativātānām
Locativeprativāte prativātayoḥ prativāteṣu

Compound prativāta -

Adverb -prativātam -prativātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria